B 173-22 (Tridaśaḍāmarāpratyaṅgirāviṣayakanānātantrapaṭalasaṅgraha)
Manuscript culture infobox
Filmed in: B 173/22
Title: [Tridaśaḍāmarāpratyaṅgirāviṣayakanānātantrapaṭalasaṅgraha]
Dimensions: 32 x 7 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 738
Acc No.: NAK 3/30
Remarks:
Reel No. B 173/22
Inventory No. 78168
Title Tridaśaḍāmarāpratyaṅgirāviṣayakanānātantrapaṭalasaṅgraha
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete
Size 32.0 x7.0 cm
Binding Hole
Folios 90
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Date of Copying SAM (NS) 738
Place of Deposit NAK
Accession No. 3/30
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīdevyai ||
himavacchikare ramye surāsuraniṣevite |
tatrasthāne sukhāsīnaṃ devadevaṃ maheśvaraṃ ||
surāsurendranamite, siddhagaṃdharvvapūjite |
kṛtāṃjalipuṭā devī idaṃ vacanam avrabīt ||
śrīdevy ūvāca (!) ||
sarvvaśrotodbhavaṃ jñānaṃ, tvat prasādāt mayā śrutaṃ |
kā vidyā sākiṇīnāmtu daityānāṃ gatināśinī ||
saṃsiddhāyā yuge ghore, sarvvasaṃśayabhedinī || (fol. 1v1–2)
End
vividhavaṃdhusundare kavitā siddhide riddhide,
jñānade mānade, sārade ṣoḍaśākṣarī ṣaṭtuli-
kalita, kusumaparimalamilitamadhukara-
mukhapuritaparisaravipinamaṇḍalī, tāṇḍavitakuṇḍalī vipakṣapakṣa- /// (fol. 90r5–6)
Colophon
|| iti śrītridaśaḍāmarapratyaṃgirādevyā mahāstavādhikāraṃ || || saṃvat 738 thvadaṃ, śrī3bhavānīśaṃkaraprītina śrīkālidāsana saṃcaya yāṅā || umeśaprītaye tantraṃ kālīdāsena saṃcitaṃ | (fol. 88v5–6)
Microfilm Details
Reel No. B 173/22
Date of Filming
Exposures
Slides
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 21-09-2005
Bibliography