B 173-22 (Tridaśaḍāmarāpratyaṅgirāviṣayakanānātantrapaṭalasaṅgraha)

Template:IP

Manuscript culture infobox

Filmed in: B 173/22
Title: [Tridaśaḍāmarāpratyaṅgirāviṣayaka­nānātantrapaṭalasaṅgraha]
Dimensions: 32 x 7 cm x 90 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 738
Acc No.: NAK 3/30
Remarks:


Reel No. B 173/22

Inventory No. 78168

Title Tridaśaḍāmarāpratyaṅgirāviṣayaka­nānātantrapaṭalasaṅgraha

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 32.0 x7.0 cm

Binding Hole

Folios 90

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Date of Copying SAM (NS) 738

Place of Deposit NAK

Accession No. 3/30

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīdevyai ||

himavacchikare ramye surāsuraniṣevite |
tatrasthāne sukhāsīnaṃ devadevaṃ maheśvaraṃ ||

surāsurendranamite, siddhagaṃdharvvapūjite |
kṛtāṃjalipuṭā devī idaṃ vacanam avrabīt ||

śrīdevy ūvāca (!) ||

sarvvaśrotodbhavaṃ jñānaṃ, tvat prasādāt mayā śrutaṃ |
kā vidyā sākiṇīnāmtu daityānāṃ gatināśinī ||

saṃsiddhāyā yuge ghore, sarvvasaṃśayabhedinī || (fol. 1v1–2)

End

vividhavaṃdhusundare kavitā siddhide riddhide,
jñānade mānade, sārade ṣoḍaśākṣarī ṣaṭtuli-
kalita, kusumaparimalamilitamadhukara-
mukhapuritaparisaravipinamaṇḍalī, tāṇḍavitakuṇḍalī vipakṣapakṣa- /// (fol. 90r5–6)

Colophon

|| iti śrītridaśaḍāmarapratyaṃgirādevyā mahāstavādhikāraṃ ||   || saṃvat 738 thvadaṃ, śrī3bhavānīśaṃkaraprītina śrīkālidāsana saṃcaya yāṅā || umeśaprītaye tantraṃ kālīdāsena saṃcitaṃ | (fol. 88v5–6)

Microfilm Details

Reel No. B 173/22

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 21-09-2005

Bibliography